| Singular | Dual | Plural |
Nominativo |
मधुव्रती
madhuvratī
|
मधुव्रत्यौ
madhuvratyau
|
मधुव्रत्यः
madhuvratyaḥ
|
Vocativo |
मधुव्रति
madhuvrati
|
मधुव्रत्यौ
madhuvratyau
|
मधुव्रत्यः
madhuvratyaḥ
|
Acusativo |
मधुव्रतीम्
madhuvratīm
|
मधुव्रत्यौ
madhuvratyau
|
मधुव्रतीः
madhuvratīḥ
|
Instrumental |
मधुव्रत्या
madhuvratyā
|
मधुव्रतीभ्याम्
madhuvratībhyām
|
मधुव्रतीभिः
madhuvratībhiḥ
|
Dativo |
मधुव्रत्यै
madhuvratyai
|
मधुव्रतीभ्याम्
madhuvratībhyām
|
मधुव्रतीभ्यः
madhuvratībhyaḥ
|
Ablativo |
मधुव्रत्याः
madhuvratyāḥ
|
मधुव्रतीभ्याम्
madhuvratībhyām
|
मधुव्रतीभ्यः
madhuvratībhyaḥ
|
Genitivo |
मधुव्रत्याः
madhuvratyāḥ
|
मधुव्रत्योः
madhuvratyoḥ
|
मधुव्रतीनाम्
madhuvratīnām
|
Locativo |
मधुव्रत्याम्
madhuvratyām
|
मधुव्रत्योः
madhuvratyoḥ
|
मधुव्रतीषु
madhuvratīṣu
|