Sanskrit tools

Sanskrit declension


Declension of मधुव्रती madhuvratī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मधुव्रती madhuvratī
मधुव्रत्यौ madhuvratyau
मधुव्रत्यः madhuvratyaḥ
Vocative मधुव्रति madhuvrati
मधुव्रत्यौ madhuvratyau
मधुव्रत्यः madhuvratyaḥ
Accusative मधुव्रतीम् madhuvratīm
मधुव्रत्यौ madhuvratyau
मधुव्रतीः madhuvratīḥ
Instrumental मधुव्रत्या madhuvratyā
मधुव्रतीभ्याम् madhuvratībhyām
मधुव्रतीभिः madhuvratībhiḥ
Dative मधुव्रत्यै madhuvratyai
मधुव्रतीभ्याम् madhuvratībhyām
मधुव्रतीभ्यः madhuvratībhyaḥ
Ablative मधुव्रत्याः madhuvratyāḥ
मधुव्रतीभ्याम् madhuvratībhyām
मधुव्रतीभ्यः madhuvratībhyaḥ
Genitive मधुव्रत्याः madhuvratyāḥ
मधुव्रत्योः madhuvratyoḥ
मधुव्रतीनाम् madhuvratīnām
Locative मधुव्रत्याम् madhuvratyām
मधुव्रत्योः madhuvratyoḥ
मधुव्रतीषु madhuvratīṣu