| Singular | Dual | Plural |
Nominativo |
मधुष्पन्दः
madhuṣpandaḥ
|
मधुष्पन्दौ
madhuṣpandau
|
मधुष्पन्दाः
madhuṣpandāḥ
|
Vocativo |
मधुष्पन्द
madhuṣpanda
|
मधुष्पन्दौ
madhuṣpandau
|
मधुष्पन्दाः
madhuṣpandāḥ
|
Acusativo |
मधुष्पन्दम्
madhuṣpandam
|
मधुष्पन्दौ
madhuṣpandau
|
मधुष्पन्दान्
madhuṣpandān
|
Instrumental |
मधुष्पन्देन
madhuṣpandena
|
मधुष्पन्दाभ्याम्
madhuṣpandābhyām
|
मधुष्पन्दैः
madhuṣpandaiḥ
|
Dativo |
मधुष्पन्दाय
madhuṣpandāya
|
मधुष्पन्दाभ्याम्
madhuṣpandābhyām
|
मधुष्पन्देभ्यः
madhuṣpandebhyaḥ
|
Ablativo |
मधुष्पन्दात्
madhuṣpandāt
|
मधुष्पन्दाभ्याम्
madhuṣpandābhyām
|
मधुष्पन्देभ्यः
madhuṣpandebhyaḥ
|
Genitivo |
मधुष्पन्दस्य
madhuṣpandasya
|
मधुष्पन्दयोः
madhuṣpandayoḥ
|
मधुष्पन्दानाम्
madhuṣpandānām
|
Locativo |
मधुष्पन्दे
madhuṣpande
|
मधुष्पन्दयोः
madhuṣpandayoḥ
|
मधुष्पन्देषु
madhuṣpandeṣu
|