| Singular | Dual | Plural |
Nominativo |
मधुसूदनी
madhusūdanī
|
मधुसूदन्यौ
madhusūdanyau
|
मधुसूदन्यः
madhusūdanyaḥ
|
Vocativo |
मधुसूदनि
madhusūdani
|
मधुसूदन्यौ
madhusūdanyau
|
मधुसूदन्यः
madhusūdanyaḥ
|
Acusativo |
मधुसूदनीम्
madhusūdanīm
|
मधुसूदन्यौ
madhusūdanyau
|
मधुसूदनीः
madhusūdanīḥ
|
Instrumental |
मधुसूदन्या
madhusūdanyā
|
मधुसूदनीभ्याम्
madhusūdanībhyām
|
मधुसूदनीभिः
madhusūdanībhiḥ
|
Dativo |
मधुसूदन्यै
madhusūdanyai
|
मधुसूदनीभ्याम्
madhusūdanībhyām
|
मधुसूदनीभ्यः
madhusūdanībhyaḥ
|
Ablativo |
मधुसूदन्याः
madhusūdanyāḥ
|
मधुसूदनीभ्याम्
madhusūdanībhyām
|
मधुसूदनीभ्यः
madhusūdanībhyaḥ
|
Genitivo |
मधुसूदन्याः
madhusūdanyāḥ
|
मधुसूदन्योः
madhusūdanyoḥ
|
मधुसूदनीनाम्
madhusūdanīnām
|
Locativo |
मधुसूदन्याम्
madhusūdanyām
|
मधुसूदन्योः
madhusūdanyoḥ
|
मधुसूदनीषु
madhusūdanīṣu
|