| Singular | Dual | Plural |
Nominative |
मधुसूदनी
madhusūdanī
|
मधुसूदन्यौ
madhusūdanyau
|
मधुसूदन्यः
madhusūdanyaḥ
|
Vocative |
मधुसूदनि
madhusūdani
|
मधुसूदन्यौ
madhusūdanyau
|
मधुसूदन्यः
madhusūdanyaḥ
|
Accusative |
मधुसूदनीम्
madhusūdanīm
|
मधुसूदन्यौ
madhusūdanyau
|
मधुसूदनीः
madhusūdanīḥ
|
Instrumental |
मधुसूदन्या
madhusūdanyā
|
मधुसूदनीभ्याम्
madhusūdanībhyām
|
मधुसूदनीभिः
madhusūdanībhiḥ
|
Dative |
मधुसूदन्यै
madhusūdanyai
|
मधुसूदनीभ्याम्
madhusūdanībhyām
|
मधुसूदनीभ्यः
madhusūdanībhyaḥ
|
Ablative |
मधुसूदन्याः
madhusūdanyāḥ
|
मधुसूदनीभ्याम्
madhusūdanībhyām
|
मधुसूदनीभ्यः
madhusūdanībhyaḥ
|
Genitive |
मधुसूदन्याः
madhusūdanyāḥ
|
मधुसूदन्योः
madhusūdanyoḥ
|
मधुसूदनीनाम्
madhusūdanīnām
|
Locative |
मधुसूदन्याम्
madhusūdanyām
|
मधुसूदन्योः
madhusūdanyoḥ
|
मधुसूदनीषु
madhusūdanīṣu
|