Sanskrit tools

Sanskrit declension


Declension of मधुसूदनी madhusūdanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मधुसूदनी madhusūdanī
मधुसूदन्यौ madhusūdanyau
मधुसूदन्यः madhusūdanyaḥ
Vocative मधुसूदनि madhusūdani
मधुसूदन्यौ madhusūdanyau
मधुसूदन्यः madhusūdanyaḥ
Accusative मधुसूदनीम् madhusūdanīm
मधुसूदन्यौ madhusūdanyau
मधुसूदनीः madhusūdanīḥ
Instrumental मधुसूदन्या madhusūdanyā
मधुसूदनीभ्याम् madhusūdanībhyām
मधुसूदनीभिः madhusūdanībhiḥ
Dative मधुसूदन्यै madhusūdanyai
मधुसूदनीभ्याम् madhusūdanībhyām
मधुसूदनीभ्यः madhusūdanībhyaḥ
Ablative मधुसूदन्याः madhusūdanyāḥ
मधुसूदनीभ्याम् madhusūdanībhyām
मधुसूदनीभ्यः madhusūdanībhyaḥ
Genitive मधुसूदन्याः madhusūdanyāḥ
मधुसूदन्योः madhusūdanyoḥ
मधुसूदनीनाम् madhusūdanīnām
Locative मधुसूदन्याम् madhusūdanyām
मधुसूदन्योः madhusūdanyoḥ
मधुसूदनीषु madhusūdanīṣu