| Singular | Dual | Plural |
Nominativo |
अकरिष्यती
akariṣyatī
|
अकरिष्यत्यौ
akariṣyatyau
|
अकरिष्यत्यः
akariṣyatyaḥ
|
Vocativo |
अकरिष्यति
akariṣyati
|
अकरिष्यत्यौ
akariṣyatyau
|
अकरिष्यत्यः
akariṣyatyaḥ
|
Acusativo |
अकरिष्यतीम्
akariṣyatīm
|
अकरिष्यत्यौ
akariṣyatyau
|
अकरिष्यतीः
akariṣyatīḥ
|
Instrumental |
अकरिष्यत्या
akariṣyatyā
|
अकरिष्यतीभ्याम्
akariṣyatībhyām
|
अकरिष्यतीभिः
akariṣyatībhiḥ
|
Dativo |
अकरिष्यत्यै
akariṣyatyai
|
अकरिष्यतीभ्याम्
akariṣyatībhyām
|
अकरिष्यतीभ्यः
akariṣyatībhyaḥ
|
Ablativo |
अकरिष्यत्याः
akariṣyatyāḥ
|
अकरिष्यतीभ्याम्
akariṣyatībhyām
|
अकरिष्यतीभ्यः
akariṣyatībhyaḥ
|
Genitivo |
अकरिष्यत्याः
akariṣyatyāḥ
|
अकरिष्यत्योः
akariṣyatyoḥ
|
अकरिष्यतीनाम्
akariṣyatīnām
|
Locativo |
अकरिष्यत्याम्
akariṣyatyām
|
अकरिष्यत्योः
akariṣyatyoḥ
|
अकरिष्यतीषु
akariṣyatīṣu
|