| Singular | Dual | Plural |
Nominative |
अकरिष्यती
akariṣyatī
|
अकरिष्यत्यौ
akariṣyatyau
|
अकरिष्यत्यः
akariṣyatyaḥ
|
Vocative |
अकरिष्यति
akariṣyati
|
अकरिष्यत्यौ
akariṣyatyau
|
अकरिष्यत्यः
akariṣyatyaḥ
|
Accusative |
अकरिष्यतीम्
akariṣyatīm
|
अकरिष्यत्यौ
akariṣyatyau
|
अकरिष्यतीः
akariṣyatīḥ
|
Instrumental |
अकरिष्यत्या
akariṣyatyā
|
अकरिष्यतीभ्याम्
akariṣyatībhyām
|
अकरिष्यतीभिः
akariṣyatībhiḥ
|
Dative |
अकरिष्यत्यै
akariṣyatyai
|
अकरिष्यतीभ्याम्
akariṣyatībhyām
|
अकरिष्यतीभ्यः
akariṣyatībhyaḥ
|
Ablative |
अकरिष्यत्याः
akariṣyatyāḥ
|
अकरिष्यतीभ्याम्
akariṣyatībhyām
|
अकरिष्यतीभ्यः
akariṣyatībhyaḥ
|
Genitive |
अकरिष्यत्याः
akariṣyatyāḥ
|
अकरिष्यत्योः
akariṣyatyoḥ
|
अकरिष्यतीनाम्
akariṣyatīnām
|
Locative |
अकरिष्यत्याम्
akariṣyatyām
|
अकरिष्यत्योः
akariṣyatyoḥ
|
अकरिष्यतीषु
akariṣyatīṣu
|