| Singular | Dual | Plural |
Nominativo |
मनस्वितरः
manasvitaraḥ
|
मनस्वितरौ
manasvitarau
|
मनस्वितराः
manasvitarāḥ
|
Vocativo |
मनस्वितर
manasvitara
|
मनस्वितरौ
manasvitarau
|
मनस्वितराः
manasvitarāḥ
|
Acusativo |
मनस्वितरम्
manasvitaram
|
मनस्वितरौ
manasvitarau
|
मनस्वितरान्
manasvitarān
|
Instrumental |
मनस्वितरेण
manasvitareṇa
|
मनस्वितराभ्याम्
manasvitarābhyām
|
मनस्वितरैः
manasvitaraiḥ
|
Dativo |
मनस्वितराय
manasvitarāya
|
मनस्वितराभ्याम्
manasvitarābhyām
|
मनस्वितरेभ्यः
manasvitarebhyaḥ
|
Ablativo |
मनस्वितरात्
manasvitarāt
|
मनस्वितराभ्याम्
manasvitarābhyām
|
मनस्वितरेभ्यः
manasvitarebhyaḥ
|
Genitivo |
मनस्वितरस्य
manasvitarasya
|
मनस्वितरयोः
manasvitarayoḥ
|
मनस्वितराणाम्
manasvitarāṇām
|
Locativo |
मनस्वितरे
manasvitare
|
मनस्वितरयोः
manasvitarayoḥ
|
मनस्वितरेषु
manasvitareṣu
|