| Singular | Dual | Plural |
Nominativo |
मनसापञ्चमी
manasāpañcamī
|
मनसापञ्चम्यौ
manasāpañcamyau
|
मनसापञ्चम्यः
manasāpañcamyaḥ
|
Vocativo |
मनसापञ्चमि
manasāpañcami
|
मनसापञ्चम्यौ
manasāpañcamyau
|
मनसापञ्चम्यः
manasāpañcamyaḥ
|
Acusativo |
मनसापञ्चमीम्
manasāpañcamīm
|
मनसापञ्चम्यौ
manasāpañcamyau
|
मनसापञ्चमीः
manasāpañcamīḥ
|
Instrumental |
मनसापञ्चम्या
manasāpañcamyā
|
मनसापञ्चमीभ्याम्
manasāpañcamībhyām
|
मनसापञ्चमीभिः
manasāpañcamībhiḥ
|
Dativo |
मनसापञ्चम्यै
manasāpañcamyai
|
मनसापञ्चमीभ्याम्
manasāpañcamībhyām
|
मनसापञ्चमीभ्यः
manasāpañcamībhyaḥ
|
Ablativo |
मनसापञ्चम्याः
manasāpañcamyāḥ
|
मनसापञ्चमीभ्याम्
manasāpañcamībhyām
|
मनसापञ्चमीभ्यः
manasāpañcamībhyaḥ
|
Genitivo |
मनसापञ्चम्याः
manasāpañcamyāḥ
|
मनसापञ्चम्योः
manasāpañcamyoḥ
|
मनसापञ्चमीनाम्
manasāpañcamīnām
|
Locativo |
मनसापञ्चम्याम्
manasāpañcamyām
|
मनसापञ्चम्योः
manasāpañcamyoḥ
|
मनसापञ्चमीषु
manasāpañcamīṣu
|