| Singular | Dual | Plural |
Nominative |
मनसापञ्चमी
manasāpañcamī
|
मनसापञ्चम्यौ
manasāpañcamyau
|
मनसापञ्चम्यः
manasāpañcamyaḥ
|
Vocative |
मनसापञ्चमि
manasāpañcami
|
मनसापञ्चम्यौ
manasāpañcamyau
|
मनसापञ्चम्यः
manasāpañcamyaḥ
|
Accusative |
मनसापञ्चमीम्
manasāpañcamīm
|
मनसापञ्चम्यौ
manasāpañcamyau
|
मनसापञ्चमीः
manasāpañcamīḥ
|
Instrumental |
मनसापञ्चम्या
manasāpañcamyā
|
मनसापञ्चमीभ्याम्
manasāpañcamībhyām
|
मनसापञ्चमीभिः
manasāpañcamībhiḥ
|
Dative |
मनसापञ्चम्यै
manasāpañcamyai
|
मनसापञ्चमीभ्याम्
manasāpañcamībhyām
|
मनसापञ्चमीभ्यः
manasāpañcamībhyaḥ
|
Ablative |
मनसापञ्चम्याः
manasāpañcamyāḥ
|
मनसापञ्चमीभ्याम्
manasāpañcamībhyām
|
मनसापञ्चमीभ्यः
manasāpañcamībhyaḥ
|
Genitive |
मनसापञ्चम्याः
manasāpañcamyāḥ
|
मनसापञ्चम्योः
manasāpañcamyoḥ
|
मनसापञ्चमीनाम्
manasāpañcamīnām
|
Locative |
मनसापञ्चम्याम्
manasāpañcamyām
|
मनसापञ्चम्योः
manasāpañcamyoḥ
|
मनसापञ्चमीषु
manasāpañcamīṣu
|