| Singular | Dual | Plural |
Nominativo |
मनसादत्ता
manasādattā
|
मनसादत्ते
manasādatte
|
मनसादत्ताः
manasādattāḥ
|
Vocativo |
मनसादत्ते
manasādatte
|
मनसादत्ते
manasādatte
|
मनसादत्ताः
manasādattāḥ
|
Acusativo |
मनसादत्ताम्
manasādattām
|
मनसादत्ते
manasādatte
|
मनसादत्ताः
manasādattāḥ
|
Instrumental |
मनसादत्तया
manasādattayā
|
मनसादत्ताभ्याम्
manasādattābhyām
|
मनसादत्ताभिः
manasādattābhiḥ
|
Dativo |
मनसादत्तायै
manasādattāyai
|
मनसादत्ताभ्याम्
manasādattābhyām
|
मनसादत्ताभ्यः
manasādattābhyaḥ
|
Ablativo |
मनसादत्तायाः
manasādattāyāḥ
|
मनसादत्ताभ्याम्
manasādattābhyām
|
मनसादत्ताभ्यः
manasādattābhyaḥ
|
Genitivo |
मनसादत्तायाः
manasādattāyāḥ
|
मनसादत्तयोः
manasādattayoḥ
|
मनसादत्तानाम्
manasādattānām
|
Locativo |
मनसादत्तायाम्
manasādattāyām
|
मनसादत्तयोः
manasādattayoḥ
|
मनसादत्तासु
manasādattāsu
|