Singular | Dual | Plural | |
Nominativo |
मनाना
manānā |
मनाने
manāne |
मनानाः
manānāḥ |
Vocativo |
मनाने
manāne |
मनाने
manāne |
मनानाः
manānāḥ |
Acusativo |
मनानाम्
manānām |
मनाने
manāne |
मनानाः
manānāḥ |
Instrumental |
मनानया
manānayā |
मनानाभ्याम्
manānābhyām |
मनानाभिः
manānābhiḥ |
Dativo |
मनानायै
manānāyai |
मनानाभ्याम्
manānābhyām |
मनानाभ्यः
manānābhyaḥ |
Ablativo |
मनानायाः
manānāyāḥ |
मनानाभ्याम्
manānābhyām |
मनानाभ्यः
manānābhyaḥ |
Genitivo |
मनानायाः
manānāyāḥ |
मनानयोः
manānayoḥ |
मनानानाम्
manānānām |
Locativo |
मनानायाम्
manānāyām |
मनानयोः
manānayoḥ |
मनानासु
manānāsu |