Singular | Dual | Plural | |
Nominativo |
मनीषिता
manīṣitā |
मनीषिते
manīṣite |
मनीषिताः
manīṣitāḥ |
Vocativo |
मनीषिते
manīṣite |
मनीषिते
manīṣite |
मनीषिताः
manīṣitāḥ |
Acusativo |
मनीषिताम्
manīṣitām |
मनीषिते
manīṣite |
मनीषिताः
manīṣitāḥ |
Instrumental |
मनीषितया
manīṣitayā |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषिताभिः
manīṣitābhiḥ |
Dativo |
मनीषितायै
manīṣitāyai |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषिताभ्यः
manīṣitābhyaḥ |
Ablativo |
मनीषितायाः
manīṣitāyāḥ |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषिताभ्यः
manīṣitābhyaḥ |
Genitivo |
मनीषितायाः
manīṣitāyāḥ |
मनीषितयोः
manīṣitayoḥ |
मनीषितानाम्
manīṣitānām |
Locativo |
मनीषितायाम्
manīṣitāyām |
मनीषितयोः
manīṣitayoḥ |
मनीषितासु
manīṣitāsu |