| Singular | Dual | Plural |
Nominativo |
मनीषितवर्षिणी
manīṣitavarṣiṇī
|
मनीषितवर्षिण्यौ
manīṣitavarṣiṇyau
|
मनीषितवर्षिण्यः
manīṣitavarṣiṇyaḥ
|
Vocativo |
मनीषितवर्षिणि
manīṣitavarṣiṇi
|
मनीषितवर्षिण्यौ
manīṣitavarṣiṇyau
|
मनीषितवर्षिण्यः
manīṣitavarṣiṇyaḥ
|
Acusativo |
मनीषितवर्षिणीम्
manīṣitavarṣiṇīm
|
मनीषितवर्षिण्यौ
manīṣitavarṣiṇyau
|
मनीषितवर्षिणीः
manīṣitavarṣiṇīḥ
|
Instrumental |
मनीषितवर्षिण्या
manīṣitavarṣiṇyā
|
मनीषितवर्षिणीभ्याम्
manīṣitavarṣiṇībhyām
|
मनीषितवर्षिणीभिः
manīṣitavarṣiṇībhiḥ
|
Dativo |
मनीषितवर्षिण्यै
manīṣitavarṣiṇyai
|
मनीषितवर्षिणीभ्याम्
manīṣitavarṣiṇībhyām
|
मनीषितवर्षिणीभ्यः
manīṣitavarṣiṇībhyaḥ
|
Ablativo |
मनीषितवर्षिण्याः
manīṣitavarṣiṇyāḥ
|
मनीषितवर्षिणीभ्याम्
manīṣitavarṣiṇībhyām
|
मनीषितवर्षिणीभ्यः
manīṣitavarṣiṇībhyaḥ
|
Genitivo |
मनीषितवर्षिण्याः
manīṣitavarṣiṇyāḥ
|
मनीषितवर्षिण्योः
manīṣitavarṣiṇyoḥ
|
मनीषितवर्षिणीनाम्
manīṣitavarṣiṇīnām
|
Locativo |
मनीषितवर्षिण्याम्
manīṣitavarṣiṇyām
|
मनीषितवर्षिण्योः
manīṣitavarṣiṇyoḥ
|
मनीषितवर्षिणीषु
manīṣitavarṣiṇīṣu
|