Sanskrit tools

Sanskrit declension


Declension of मनीषितवर्षिणी manīṣitavarṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनीषितवर्षिणी manīṣitavarṣiṇī
मनीषितवर्षिण्यौ manīṣitavarṣiṇyau
मनीषितवर्षिण्यः manīṣitavarṣiṇyaḥ
Vocative मनीषितवर्षिणि manīṣitavarṣiṇi
मनीषितवर्षिण्यौ manīṣitavarṣiṇyau
मनीषितवर्षिण्यः manīṣitavarṣiṇyaḥ
Accusative मनीषितवर्षिणीम् manīṣitavarṣiṇīm
मनीषितवर्षिण्यौ manīṣitavarṣiṇyau
मनीषितवर्षिणीः manīṣitavarṣiṇīḥ
Instrumental मनीषितवर्षिण्या manīṣitavarṣiṇyā
मनीषितवर्षिणीभ्याम् manīṣitavarṣiṇībhyām
मनीषितवर्षिणीभिः manīṣitavarṣiṇībhiḥ
Dative मनीषितवर्षिण्यै manīṣitavarṣiṇyai
मनीषितवर्षिणीभ्याम् manīṣitavarṣiṇībhyām
मनीषितवर्षिणीभ्यः manīṣitavarṣiṇībhyaḥ
Ablative मनीषितवर्षिण्याः manīṣitavarṣiṇyāḥ
मनीषितवर्षिणीभ्याम् manīṣitavarṣiṇībhyām
मनीषितवर्षिणीभ्यः manīṣitavarṣiṇībhyaḥ
Genitive मनीषितवर्षिण्याः manīṣitavarṣiṇyāḥ
मनीषितवर्षिण्योः manīṣitavarṣiṇyoḥ
मनीषितवर्षिणीनाम् manīṣitavarṣiṇīnām
Locative मनीषितवर्षिण्याम् manīṣitavarṣiṇyām
मनीषितवर्षिण्योः manīṣitavarṣiṇyoḥ
मनीषितवर्षिणीषु manīṣitavarṣiṇīṣu