Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनीषितवर्षिन् manīṣitavarṣin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo मनीषितवर्षि manīṣitavarṣi
मनीषितवर्षिणी manīṣitavarṣiṇī
मनीषितवर्षीणि manīṣitavarṣīṇi
Vocativo मनीषितवर्षि manīṣitavarṣi
मनीषितवर्षिन् manīṣitavarṣin
मनीषितवर्षिणी manīṣitavarṣiṇī
मनीषितवर्षीणि manīṣitavarṣīṇi
Acusativo मनीषितवर्षि manīṣitavarṣi
मनीषितवर्षिणी manīṣitavarṣiṇī
मनीषितवर्षीणि manīṣitavarṣīṇi
Instrumental मनीषितवर्षिणा manīṣitavarṣiṇā
मनीषितवर्षिभ्याम् manīṣitavarṣibhyām
मनीषितवर्षिभिः manīṣitavarṣibhiḥ
Dativo मनीषितवर्षिणे manīṣitavarṣiṇe
मनीषितवर्षिभ्याम् manīṣitavarṣibhyām
मनीषितवर्षिभ्यः manīṣitavarṣibhyaḥ
Ablativo मनीषितवर्षिणः manīṣitavarṣiṇaḥ
मनीषितवर्षिभ्याम् manīṣitavarṣibhyām
मनीषितवर्षिभ्यः manīṣitavarṣibhyaḥ
Genitivo मनीषितवर्षिणः manīṣitavarṣiṇaḥ
मनीषितवर्षिणोः manīṣitavarṣiṇoḥ
मनीषितवर्षिणम् manīṣitavarṣiṇam
Locativo मनीषितवर्षिणि manīṣitavarṣiṇi
मनीषितवर्षिणोः manīṣitavarṣiṇoḥ
मनीषितवर्षिषु manīṣitavarṣiṣu