Singular | Dual | Plural | |
Nominativo |
मनीषितवर्षि
manīṣitavarṣi |
मनीषितवर्षिणी
manīṣitavarṣiṇī |
मनीषितवर्षीणि
manīṣitavarṣīṇi |
Vocativo |
मनीषितवर्षि
manīṣitavarṣi मनीषितवर्षिन् manīṣitavarṣin |
मनीषितवर्षिणी
manīṣitavarṣiṇī |
मनीषितवर्षीणि
manīṣitavarṣīṇi |
Acusativo |
मनीषितवर्षि
manīṣitavarṣi |
मनीषितवर्षिणी
manīṣitavarṣiṇī |
मनीषितवर्षीणि
manīṣitavarṣīṇi |
Instrumental |
मनीषितवर्षिणा
manīṣitavarṣiṇā |
मनीषितवर्षिभ्याम्
manīṣitavarṣibhyām |
मनीषितवर्षिभिः
manīṣitavarṣibhiḥ |
Dativo |
मनीषितवर्षिणे
manīṣitavarṣiṇe |
मनीषितवर्षिभ्याम्
manīṣitavarṣibhyām |
मनीषितवर्षिभ्यः
manīṣitavarṣibhyaḥ |
Ablativo |
मनीषितवर्षिणः
manīṣitavarṣiṇaḥ |
मनीषितवर्षिभ्याम्
manīṣitavarṣibhyām |
मनीषितवर्षिभ्यः
manīṣitavarṣibhyaḥ |
Genitivo |
मनीषितवर्षिणः
manīṣitavarṣiṇaḥ |
मनीषितवर्षिणोः
manīṣitavarṣiṇoḥ |
मनीषितवर्षिणम्
manīṣitavarṣiṇam |
Locativo |
मनीषितवर्षिणि
manīṣitavarṣiṇi |
मनीषितवर्षिणोः
manīṣitavarṣiṇoḥ |
मनीषितवर्षिषु
manīṣitavarṣiṣu |