| Singular | Dual | Plural |
Nominativo |
मनीषिणी
manīṣiṇī
|
मनीषिण्यौ
manīṣiṇyau
|
मनीषिण्यः
manīṣiṇyaḥ
|
Vocativo |
मनीषिणि
manīṣiṇi
|
मनीषिण्यौ
manīṣiṇyau
|
मनीषिण्यः
manīṣiṇyaḥ
|
Acusativo |
मनीषिणीम्
manīṣiṇīm
|
मनीषिण्यौ
manīṣiṇyau
|
मनीषिणीः
manīṣiṇīḥ
|
Instrumental |
मनीषिण्या
manīṣiṇyā
|
मनीषिणीभ्याम्
manīṣiṇībhyām
|
मनीषिणीभिः
manīṣiṇībhiḥ
|
Dativo |
मनीषिण्यै
manīṣiṇyai
|
मनीषिणीभ्याम्
manīṣiṇībhyām
|
मनीषिणीभ्यः
manīṣiṇībhyaḥ
|
Ablativo |
मनीषिण्याः
manīṣiṇyāḥ
|
मनीषिणीभ्याम्
manīṣiṇībhyām
|
मनीषिणीभ्यः
manīṣiṇībhyaḥ
|
Genitivo |
मनीषिण्याः
manīṣiṇyāḥ
|
मनीषिण्योः
manīṣiṇyoḥ
|
मनीषिणीनाम्
manīṣiṇīnām
|
Locativo |
मनीषिण्याम्
manīṣiṇyām
|
मनीषिण्योः
manīṣiṇyoḥ
|
मनीषिणीषु
manīṣiṇīṣu
|