Sanskrit tools

Sanskrit declension


Declension of मनीषिणी manīṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनीषिणी manīṣiṇī
मनीषिण्यौ manīṣiṇyau
मनीषिण्यः manīṣiṇyaḥ
Vocative मनीषिणि manīṣiṇi
मनीषिण्यौ manīṣiṇyau
मनीषिण्यः manīṣiṇyaḥ
Accusative मनीषिणीम् manīṣiṇīm
मनीषिण्यौ manīṣiṇyau
मनीषिणीः manīṣiṇīḥ
Instrumental मनीषिण्या manīṣiṇyā
मनीषिणीभ्याम् manīṣiṇībhyām
मनीषिणीभिः manīṣiṇībhiḥ
Dative मनीषिण्यै manīṣiṇyai
मनीषिणीभ्याम् manīṣiṇībhyām
मनीषिणीभ्यः manīṣiṇībhyaḥ
Ablative मनीषिण्याः manīṣiṇyāḥ
मनीषिणीभ्याम् manīṣiṇībhyām
मनीषिणीभ्यः manīṣiṇībhyaḥ
Genitive मनीषिण्याः manīṣiṇyāḥ
मनीषिण्योः manīṣiṇyoḥ
मनीषिणीनाम् manīṣiṇīnām
Locative मनीषिण्याम् manīṣiṇyām
मनीषिण्योः manīṣiṇyoḥ
मनीषिणीषु manīṣiṇīṣu