| Singular | Dual | Plural |
Nominativo |
मनुकपालम्
manukapālam
|
मनुकपाले
manukapāle
|
मनुकपालानि
manukapālāni
|
Vocativo |
मनुकपाल
manukapāla
|
मनुकपाले
manukapāle
|
मनुकपालानि
manukapālāni
|
Acusativo |
मनुकपालम्
manukapālam
|
मनुकपाले
manukapāle
|
मनुकपालानि
manukapālāni
|
Instrumental |
मनुकपालेन
manukapālena
|
मनुकपालाभ्याम्
manukapālābhyām
|
मनुकपालैः
manukapālaiḥ
|
Dativo |
मनुकपालाय
manukapālāya
|
मनुकपालाभ्याम्
manukapālābhyām
|
मनुकपालेभ्यः
manukapālebhyaḥ
|
Ablativo |
मनुकपालात्
manukapālāt
|
मनुकपालाभ्याम्
manukapālābhyām
|
मनुकपालेभ्यः
manukapālebhyaḥ
|
Genitivo |
मनुकपालस्य
manukapālasya
|
मनुकपालयोः
manukapālayoḥ
|
मनुकपालानाम्
manukapālānām
|
Locativo |
मनुकपाले
manukapāle
|
मनुकपालयोः
manukapālayoḥ
|
मनुकपालेषु
manukapāleṣu
|