Singular | Dual | Plural | |
Nominativo |
मनुजातम्
manujātam |
मनुजाते
manujāte |
मनुजातानि
manujātāni |
Vocativo |
मनुजात
manujāta |
मनुजाते
manujāte |
मनुजातानि
manujātāni |
Acusativo |
मनुजातम्
manujātam |
मनुजाते
manujāte |
मनुजातानि
manujātāni |
Instrumental |
मनुजातेन
manujātena |
मनुजाताभ्याम्
manujātābhyām |
मनुजातैः
manujātaiḥ |
Dativo |
मनुजाताय
manujātāya |
मनुजाताभ्याम्
manujātābhyām |
मनुजातेभ्यः
manujātebhyaḥ |
Ablativo |
मनुजातात्
manujātāt |
मनुजाताभ्याम्
manujātābhyām |
मनुजातेभ्यः
manujātebhyaḥ |
Genitivo |
मनुजातस्य
manujātasya |
मनुजातयोः
manujātayoḥ |
मनुजातानाम्
manujātānām |
Locativo |
मनुजाते
manujāte |
मनुजातयोः
manujātayoḥ |
मनुजातेषु
manujāteṣu |