| Singular | Dual | Plural |
Nominativo |
मनुर्हिता
manurhitā
|
मनुर्हिते
manurhite
|
मनुर्हिताः
manurhitāḥ
|
Vocativo |
मनुर्हिते
manurhite
|
मनुर्हिते
manurhite
|
मनुर्हिताः
manurhitāḥ
|
Acusativo |
मनुर्हिताम्
manurhitām
|
मनुर्हिते
manurhite
|
मनुर्हिताः
manurhitāḥ
|
Instrumental |
मनुर्हितया
manurhitayā
|
मनुर्हिताभ्याम्
manurhitābhyām
|
मनुर्हिताभिः
manurhitābhiḥ
|
Dativo |
मनुर्हितायै
manurhitāyai
|
मनुर्हिताभ्याम्
manurhitābhyām
|
मनुर्हिताभ्यः
manurhitābhyaḥ
|
Ablativo |
मनुर्हितायाः
manurhitāyāḥ
|
मनुर्हिताभ्याम्
manurhitābhyām
|
मनुर्हिताभ्यः
manurhitābhyaḥ
|
Genitivo |
मनुर्हितायाः
manurhitāyāḥ
|
मनुर्हितयोः
manurhitayoḥ
|
मनुर्हितानाम्
manurhitānām
|
Locativo |
मनुर्हितायाम्
manurhitāyām
|
मनुर्हितयोः
manurhitayoḥ
|
मनुर्हितासु
manurhitāsu
|