Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनुष्यजन्मन् manuṣyajanman, f.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo मनुष्यजन्मा manuṣyajanmā
मनुष्यजन्मानौ manuṣyajanmānau
मनुष्यजन्मानः manuṣyajanmānaḥ
Vocativo मनुष्यजन्मन् manuṣyajanman
मनुष्यजन्मानौ manuṣyajanmānau
मनुष्यजन्मानः manuṣyajanmānaḥ
Acusativo मनुष्यजन्मानम् manuṣyajanmānam
मनुष्यजन्मानौ manuṣyajanmānau
मनुष्यजन्मनः manuṣyajanmanaḥ
Instrumental मनुष्यजन्मना manuṣyajanmanā
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभिः manuṣyajanmabhiḥ
Dativo मनुष्यजन्मने manuṣyajanmane
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभ्यः manuṣyajanmabhyaḥ
Ablativo मनुष्यजन्मनः manuṣyajanmanaḥ
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभ्यः manuṣyajanmabhyaḥ
Genitivo मनुष्यजन्मनः manuṣyajanmanaḥ
मनुष्यजन्मनोः manuṣyajanmanoḥ
मनुष्यजन्मनाम् manuṣyajanmanām
Locativo मनुष्यजन्मनि manuṣyajanmani
मनुष्यजन्मनोः manuṣyajanmanoḥ
मनुष्यजन्मसु manuṣyajanmasu