| Singular | Dual | Plural |
Nominativo |
मनुष्यजन्मा
manuṣyajanmā
|
मनुष्यजन्मानौ
manuṣyajanmānau
|
मनुष्यजन्मानः
manuṣyajanmānaḥ
|
Vocativo |
मनुष्यजन्मन्
manuṣyajanman
|
मनुष्यजन्मानौ
manuṣyajanmānau
|
मनुष्यजन्मानः
manuṣyajanmānaḥ
|
Acusativo |
मनुष्यजन्मानम्
manuṣyajanmānam
|
मनुष्यजन्मानौ
manuṣyajanmānau
|
मनुष्यजन्मनः
manuṣyajanmanaḥ
|
Instrumental |
मनुष्यजन्मना
manuṣyajanmanā
|
मनुष्यजन्मभ्याम्
manuṣyajanmabhyām
|
मनुष्यजन्मभिः
manuṣyajanmabhiḥ
|
Dativo |
मनुष्यजन्मने
manuṣyajanmane
|
मनुष्यजन्मभ्याम्
manuṣyajanmabhyām
|
मनुष्यजन्मभ्यः
manuṣyajanmabhyaḥ
|
Ablativo |
मनुष्यजन्मनः
manuṣyajanmanaḥ
|
मनुष्यजन्मभ्याम्
manuṣyajanmabhyām
|
मनुष्यजन्मभ्यः
manuṣyajanmabhyaḥ
|
Genitivo |
मनुष्यजन्मनः
manuṣyajanmanaḥ
|
मनुष्यजन्मनोः
manuṣyajanmanoḥ
|
मनुष्यजन्मनाम्
manuṣyajanmanām
|
Locativo |
मनुष्यजन्मनि
manuṣyajanmani
|
मनुष्यजन्मनोः
manuṣyajanmanoḥ
|
मनुष्यजन्मसु
manuṣyajanmasu
|