Singular | Dual | Plural | |
Nominativo |
मनोज्योतिः
manojyotiḥ |
मनोज्योतिषी
manojyotiṣī |
मनोज्योतींषि
manojyotīṁṣi |
Vocativo |
मनोज्योतिः
manojyotiḥ |
मनोज्योतिषी
manojyotiṣī |
मनोज्योतींषि
manojyotīṁṣi |
Acusativo |
मनोज्योतिः
manojyotiḥ |
मनोज्योतिषी
manojyotiṣī |
मनोज्योतींषि
manojyotīṁṣi |
Instrumental |
मनोज्योतिषा
manojyotiṣā |
मनोज्योतिर्भ्याम्
manojyotirbhyām |
मनोज्योतिर्भिः
manojyotirbhiḥ |
Dativo |
मनोज्योतिषे
manojyotiṣe |
मनोज्योतिर्भ्याम्
manojyotirbhyām |
मनोज्योतिर्भ्यः
manojyotirbhyaḥ |
Ablativo |
मनोज्योतिषः
manojyotiṣaḥ |
मनोज्योतिर्भ्याम्
manojyotirbhyām |
मनोज्योतिर्भ्यः
manojyotirbhyaḥ |
Genitivo |
मनोज्योतिषः
manojyotiṣaḥ |
मनोज्योतिषोः
manojyotiṣoḥ |
मनोज्योतिषाम्
manojyotiṣām |
Locativo |
मनोज्योतिषि
manojyotiṣi |
मनोज्योतिषोः
manojyotiṣoḥ |
मनोज्योतिःषु
manojyotiḥṣu मनोज्योतिष्षु manojyotiṣṣu |