| Singular | Dual | Plural |
Nominativo |
मनोभवद्रुमः
manobhavadrumaḥ
|
मनोभवद्रुमौ
manobhavadrumau
|
मनोभवद्रुमाः
manobhavadrumāḥ
|
Vocativo |
मनोभवद्रुम
manobhavadruma
|
मनोभवद्रुमौ
manobhavadrumau
|
मनोभवद्रुमाः
manobhavadrumāḥ
|
Acusativo |
मनोभवद्रुमम्
manobhavadrumam
|
मनोभवद्रुमौ
manobhavadrumau
|
मनोभवद्रुमान्
manobhavadrumān
|
Instrumental |
मनोभवद्रुमेण
manobhavadrumeṇa
|
मनोभवद्रुमाभ्याम्
manobhavadrumābhyām
|
मनोभवद्रुमैः
manobhavadrumaiḥ
|
Dativo |
मनोभवद्रुमाय
manobhavadrumāya
|
मनोभवद्रुमाभ्याम्
manobhavadrumābhyām
|
मनोभवद्रुमेभ्यः
manobhavadrumebhyaḥ
|
Ablativo |
मनोभवद्रुमात्
manobhavadrumāt
|
मनोभवद्रुमाभ्याम्
manobhavadrumābhyām
|
मनोभवद्रुमेभ्यः
manobhavadrumebhyaḥ
|
Genitivo |
मनोभवद्रुमस्य
manobhavadrumasya
|
मनोभवद्रुमयोः
manobhavadrumayoḥ
|
मनोभवद्रुमाणाम्
manobhavadrumāṇām
|
Locativo |
मनोभवद्रुमे
manobhavadrume
|
मनोभवद्रुमयोः
manobhavadrumayoḥ
|
मनोभवद्रुमेषु
manobhavadrumeṣu
|