| Singular | Dual | Plural |
Nominativo |
मनोहरतरा
manoharatarā
|
मनोहरतरे
manoharatare
|
मनोहरतराः
manoharatarāḥ
|
Vocativo |
मनोहरतरे
manoharatare
|
मनोहरतरे
manoharatare
|
मनोहरतराः
manoharatarāḥ
|
Acusativo |
मनोहरतराम्
manoharatarām
|
मनोहरतरे
manoharatare
|
मनोहरतराः
manoharatarāḥ
|
Instrumental |
मनोहरतरया
manoharatarayā
|
मनोहरतराभ्याम्
manoharatarābhyām
|
मनोहरतराभिः
manoharatarābhiḥ
|
Dativo |
मनोहरतरायै
manoharatarāyai
|
मनोहरतराभ्याम्
manoharatarābhyām
|
मनोहरतराभ्यः
manoharatarābhyaḥ
|
Ablativo |
मनोहरतरायाः
manoharatarāyāḥ
|
मनोहरतराभ्याम्
manoharatarābhyām
|
मनोहरतराभ्यः
manoharatarābhyaḥ
|
Genitivo |
मनोहरतरायाः
manoharatarāyāḥ
|
मनोहरतरयोः
manoharatarayoḥ
|
मनोहरतराणाम्
manoharatarāṇām
|
Locativo |
मनोहरतरायाम्
manoharatarāyām
|
मनोहरतरयोः
manoharatarayoḥ
|
मनोहरतरासु
manoharatarāsu
|