| Singular | Dual | Plural |
Nominativo |
मन्त्रकमलाकरः
mantrakamalākaraḥ
|
मन्त्रकमलाकरौ
mantrakamalākarau
|
मन्त्रकमलाकराः
mantrakamalākarāḥ
|
Vocativo |
मन्त्रकमलाकर
mantrakamalākara
|
मन्त्रकमलाकरौ
mantrakamalākarau
|
मन्त्रकमलाकराः
mantrakamalākarāḥ
|
Acusativo |
मन्त्रकमलाकरम्
mantrakamalākaram
|
मन्त्रकमलाकरौ
mantrakamalākarau
|
मन्त्रकमलाकरान्
mantrakamalākarān
|
Instrumental |
मन्त्रकमलाकरेण
mantrakamalākareṇa
|
मन्त्रकमलाकराभ्याम्
mantrakamalākarābhyām
|
मन्त्रकमलाकरैः
mantrakamalākaraiḥ
|
Dativo |
मन्त्रकमलाकराय
mantrakamalākarāya
|
मन्त्रकमलाकराभ्याम्
mantrakamalākarābhyām
|
मन्त्रकमलाकरेभ्यः
mantrakamalākarebhyaḥ
|
Ablativo |
मन्त्रकमलाकरात्
mantrakamalākarāt
|
मन्त्रकमलाकराभ्याम्
mantrakamalākarābhyām
|
मन्त्रकमलाकरेभ्यः
mantrakamalākarebhyaḥ
|
Genitivo |
मन्त्रकमलाकरस्य
mantrakamalākarasya
|
मन्त्रकमलाकरयोः
mantrakamalākarayoḥ
|
मन्त्रकमलाकराणाम्
mantrakamalākarāṇām
|
Locativo |
मन्त्रकमलाकरे
mantrakamalākare
|
मन्त्रकमलाकरयोः
mantrakamalākarayoḥ
|
मन्त्रकमलाकरेषु
mantrakamalākareṣu
|