| Singular | Dual | Plural |
Nominativo |
मन्त्रकोविदः
mantrakovidaḥ
|
मन्त्रकोविदौ
mantrakovidau
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Vocativo |
मन्त्रकोविद
mantrakovida
|
मन्त्रकोविदौ
mantrakovidau
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Acusativo |
मन्त्रकोविदम्
mantrakovidam
|
मन्त्रकोविदौ
mantrakovidau
|
मन्त्रकोविदान्
mantrakovidān
|
Instrumental |
मन्त्रकोविदेन
mantrakovidena
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदैः
mantrakovidaiḥ
|
Dativo |
मन्त्रकोविदाय
mantrakovidāya
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदेभ्यः
mantrakovidebhyaḥ
|
Ablativo |
मन्त्रकोविदात्
mantrakovidāt
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदेभ्यः
mantrakovidebhyaḥ
|
Genitivo |
मन्त्रकोविदस्य
mantrakovidasya
|
मन्त्रकोविदयोः
mantrakovidayoḥ
|
मन्त्रकोविदानाम्
mantrakovidānām
|
Locativo |
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदयोः
mantrakovidayoḥ
|
मन्त्रकोविदेषु
mantrakovideṣu
|