| Singular | Dual | Plural |
Nominativo |
मन्त्रप्रदीपः
mantrapradīpaḥ
|
मन्त्रप्रदीपौ
mantrapradīpau
|
मन्त्रप्रदीपाः
mantrapradīpāḥ
|
Vocativo |
मन्त्रप्रदीप
mantrapradīpa
|
मन्त्रप्रदीपौ
mantrapradīpau
|
मन्त्रप्रदीपाः
mantrapradīpāḥ
|
Acusativo |
मन्त्रप्रदीपम्
mantrapradīpam
|
मन्त्रप्रदीपौ
mantrapradīpau
|
मन्त्रप्रदीपान्
mantrapradīpān
|
Instrumental |
मन्त्रप्रदीपेन
mantrapradīpena
|
मन्त्रप्रदीपाभ्याम्
mantrapradīpābhyām
|
मन्त्रप्रदीपैः
mantrapradīpaiḥ
|
Dativo |
मन्त्रप्रदीपाय
mantrapradīpāya
|
मन्त्रप्रदीपाभ्याम्
mantrapradīpābhyām
|
मन्त्रप्रदीपेभ्यः
mantrapradīpebhyaḥ
|
Ablativo |
मन्त्रप्रदीपात्
mantrapradīpāt
|
मन्त्रप्रदीपाभ्याम्
mantrapradīpābhyām
|
मन्त्रप्रदीपेभ्यः
mantrapradīpebhyaḥ
|
Genitivo |
मन्त्रप्रदीपस्य
mantrapradīpasya
|
मन्त्रप्रदीपयोः
mantrapradīpayoḥ
|
मन्त्रप्रदीपानाम्
mantrapradīpānām
|
Locativo |
मन्त्रप्रदीपे
mantrapradīpe
|
मन्त्रप्रदीपयोः
mantrapradīpayoḥ
|
मन्त्रप्रदीपेषु
mantrapradīpeṣu
|