| Singular | Dual | Plural |
Nominativo |
मन्त्रमुक्तावली
mantramuktāvalī
|
मन्त्रमुक्तावल्यौ
mantramuktāvalyau
|
मन्त्रमुक्तावल्यः
mantramuktāvalyaḥ
|
Vocativo |
मन्त्रमुक्तावलि
mantramuktāvali
|
मन्त्रमुक्तावल्यौ
mantramuktāvalyau
|
मन्त्रमुक्तावल्यः
mantramuktāvalyaḥ
|
Acusativo |
मन्त्रमुक्तावलीम्
mantramuktāvalīm
|
मन्त्रमुक्तावल्यौ
mantramuktāvalyau
|
मन्त्रमुक्तावलीः
mantramuktāvalīḥ
|
Instrumental |
मन्त्रमुक्तावल्या
mantramuktāvalyā
|
मन्त्रमुक्तावलीभ्याम्
mantramuktāvalībhyām
|
मन्त्रमुक्तावलीभिः
mantramuktāvalībhiḥ
|
Dativo |
मन्त्रमुक्तावल्यै
mantramuktāvalyai
|
मन्त्रमुक्तावलीभ्याम्
mantramuktāvalībhyām
|
मन्त्रमुक्तावलीभ्यः
mantramuktāvalībhyaḥ
|
Ablativo |
मन्त्रमुक्तावल्याः
mantramuktāvalyāḥ
|
मन्त्रमुक्तावलीभ्याम्
mantramuktāvalībhyām
|
मन्त्रमुक्तावलीभ्यः
mantramuktāvalībhyaḥ
|
Genitivo |
मन्त्रमुक्तावल्याः
mantramuktāvalyāḥ
|
मन्त्रमुक्तावल्योः
mantramuktāvalyoḥ
|
मन्त्रमुक्तावलीनाम्
mantramuktāvalīnām
|
Locativo |
मन्त्रमुक्तावल्याम्
mantramuktāvalyām
|
मन्त्रमुक्तावल्योः
mantramuktāvalyoḥ
|
मन्त्रमुक्तावलीषु
mantramuktāvalīṣu
|