Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रमुक्तावली mantramuktāvalī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo मन्त्रमुक्तावली mantramuktāvalī
मन्त्रमुक्तावल्यौ mantramuktāvalyau
मन्त्रमुक्तावल्यः mantramuktāvalyaḥ
Vocativo मन्त्रमुक्तावलि mantramuktāvali
मन्त्रमुक्तावल्यौ mantramuktāvalyau
मन्त्रमुक्तावल्यः mantramuktāvalyaḥ
Acusativo मन्त्रमुक्तावलीम् mantramuktāvalīm
मन्त्रमुक्तावल्यौ mantramuktāvalyau
मन्त्रमुक्तावलीः mantramuktāvalīḥ
Instrumental मन्त्रमुक्तावल्या mantramuktāvalyā
मन्त्रमुक्तावलीभ्याम् mantramuktāvalībhyām
मन्त्रमुक्तावलीभिः mantramuktāvalībhiḥ
Dativo मन्त्रमुक्तावल्यै mantramuktāvalyai
मन्त्रमुक्तावलीभ्याम् mantramuktāvalībhyām
मन्त्रमुक्तावलीभ्यः mantramuktāvalībhyaḥ
Ablativo मन्त्रमुक्तावल्याः mantramuktāvalyāḥ
मन्त्रमुक्तावलीभ्याम् mantramuktāvalībhyām
मन्त्रमुक्तावलीभ्यः mantramuktāvalībhyaḥ
Genitivo मन्त्रमुक्तावल्याः mantramuktāvalyāḥ
मन्त्रमुक्तावल्योः mantramuktāvalyoḥ
मन्त्रमुक्तावलीनाम् mantramuktāvalīnām
Locativo मन्त्रमुक्तावल्याम् mantramuktāvalyām
मन्त्रमुक्तावल्योः mantramuktāvalyoḥ
मन्त्रमुक्तावलीषु mantramuktāvalīṣu