Sanskrit tools

Sanskrit declension


Declension of मन्त्रमुक्तावली mantramuktāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रमुक्तावली mantramuktāvalī
मन्त्रमुक्तावल्यौ mantramuktāvalyau
मन्त्रमुक्तावल्यः mantramuktāvalyaḥ
Vocative मन्त्रमुक्तावलि mantramuktāvali
मन्त्रमुक्तावल्यौ mantramuktāvalyau
मन्त्रमुक्तावल्यः mantramuktāvalyaḥ
Accusative मन्त्रमुक्तावलीम् mantramuktāvalīm
मन्त्रमुक्तावल्यौ mantramuktāvalyau
मन्त्रमुक्तावलीः mantramuktāvalīḥ
Instrumental मन्त्रमुक्तावल्या mantramuktāvalyā
मन्त्रमुक्तावलीभ्याम् mantramuktāvalībhyām
मन्त्रमुक्तावलीभिः mantramuktāvalībhiḥ
Dative मन्त्रमुक्तावल्यै mantramuktāvalyai
मन्त्रमुक्तावलीभ्याम् mantramuktāvalībhyām
मन्त्रमुक्तावलीभ्यः mantramuktāvalībhyaḥ
Ablative मन्त्रमुक्तावल्याः mantramuktāvalyāḥ
मन्त्रमुक्तावलीभ्याम् mantramuktāvalībhyām
मन्त्रमुक्तावलीभ्यः mantramuktāvalībhyaḥ
Genitive मन्त्रमुक्तावल्याः mantramuktāvalyāḥ
मन्त्रमुक्तावल्योः mantramuktāvalyoḥ
मन्त्रमुक्तावलीनाम् mantramuktāvalīnām
Locative मन्त्रमुक्तावल्याम् mantramuktāvalyām
मन्त्रमुक्तावल्योः mantramuktāvalyoḥ
मन्त्रमुक्तावलीषु mantramuktāvalīṣu