Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रमूल mantramūla, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रमूलः mantramūlaḥ
मन्त्रमूलौ mantramūlau
मन्त्रमूलाः mantramūlāḥ
Vocativo मन्त्रमूल mantramūla
मन्त्रमूलौ mantramūlau
मन्त्रमूलाः mantramūlāḥ
Acusativo मन्त्रमूलम् mantramūlam
मन्त्रमूलौ mantramūlau
मन्त्रमूलान् mantramūlān
Instrumental मन्त्रमूलेन mantramūlena
मन्त्रमूलाभ्याम् mantramūlābhyām
मन्त्रमूलैः mantramūlaiḥ
Dativo मन्त्रमूलाय mantramūlāya
मन्त्रमूलाभ्याम् mantramūlābhyām
मन्त्रमूलेभ्यः mantramūlebhyaḥ
Ablativo मन्त्रमूलात् mantramūlāt
मन्त्रमूलाभ्याम् mantramūlābhyām
मन्त्रमूलेभ्यः mantramūlebhyaḥ
Genitivo मन्त्रमूलस्य mantramūlasya
मन्त्रमूलयोः mantramūlayoḥ
मन्त्रमूलानाम् mantramūlānām
Locativo मन्त्रमूले mantramūle
मन्त्रमूलयोः mantramūlayoḥ
मन्त्रमूलेषु mantramūleṣu