Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रवती mantravatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo मन्त्रवती mantravatī
मन्त्रवत्यौ mantravatyau
मन्त्रवत्यः mantravatyaḥ
Vocativo मन्त्रवति mantravati
मन्त्रवत्यौ mantravatyau
मन्त्रवत्यः mantravatyaḥ
Acusativo मन्त्रवतीम् mantravatīm
मन्त्रवत्यौ mantravatyau
मन्त्रवतीः mantravatīḥ
Instrumental मन्त्रवत्या mantravatyā
मन्त्रवतीभ्याम् mantravatībhyām
मन्त्रवतीभिः mantravatībhiḥ
Dativo मन्त्रवत्यै mantravatyai
मन्त्रवतीभ्याम् mantravatībhyām
मन्त्रवतीभ्यः mantravatībhyaḥ
Ablativo मन्त्रवत्याः mantravatyāḥ
मन्त्रवतीभ्याम् mantravatībhyām
मन्त्रवतीभ्यः mantravatībhyaḥ
Genitivo मन्त्रवत्याः mantravatyāḥ
मन्त्रवत्योः mantravatyoḥ
मन्त्रवतीनाम् mantravatīnām
Locativo मन्त्रवत्याम् mantravatyām
मन्त्रवत्योः mantravatyoḥ
मन्त्रवतीषु mantravatīṣu