Sanskrit tools

Sanskrit declension


Declension of मन्त्रवती mantravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रवती mantravatī
मन्त्रवत्यौ mantravatyau
मन्त्रवत्यः mantravatyaḥ
Vocative मन्त्रवति mantravati
मन्त्रवत्यौ mantravatyau
मन्त्रवत्यः mantravatyaḥ
Accusative मन्त्रवतीम् mantravatīm
मन्त्रवत्यौ mantravatyau
मन्त्रवतीः mantravatīḥ
Instrumental मन्त्रवत्या mantravatyā
मन्त्रवतीभ्याम् mantravatībhyām
मन्त्रवतीभिः mantravatībhiḥ
Dative मन्त्रवत्यै mantravatyai
मन्त्रवतीभ्याम् mantravatībhyām
मन्त्रवतीभ्यः mantravatībhyaḥ
Ablative मन्त्रवत्याः mantravatyāḥ
मन्त्रवतीभ्याम् mantravatībhyām
मन्त्रवतीभ्यः mantravatībhyaḥ
Genitive मन्त्रवत्याः mantravatyāḥ
मन्त्रवत्योः mantravatyoḥ
मन्त्रवतीनाम् mantravatīnām
Locative मन्त्रवत्याम् mantravatyām
मन्त्रवत्योः mantravatyoḥ
मन्त्रवतीषु mantravatīṣu