| Singular | Dual | Plural |
Nominativo |
मन्त्रसाधकः
mantrasādhakaḥ
|
मन्त्रसाधकौ
mantrasādhakau
|
मन्त्रसाधकाः
mantrasādhakāḥ
|
Vocativo |
मन्त्रसाधक
mantrasādhaka
|
मन्त्रसाधकौ
mantrasādhakau
|
मन्त्रसाधकाः
mantrasādhakāḥ
|
Acusativo |
मन्त्रसाधकम्
mantrasādhakam
|
मन्त्रसाधकौ
mantrasādhakau
|
मन्त्रसाधकान्
mantrasādhakān
|
Instrumental |
मन्त्रसाधकेन
mantrasādhakena
|
मन्त्रसाधकाभ्याम्
mantrasādhakābhyām
|
मन्त्रसाधकैः
mantrasādhakaiḥ
|
Dativo |
मन्त्रसाधकाय
mantrasādhakāya
|
मन्त्रसाधकाभ्याम्
mantrasādhakābhyām
|
मन्त्रसाधकेभ्यः
mantrasādhakebhyaḥ
|
Ablativo |
मन्त्रसाधकात्
mantrasādhakāt
|
मन्त्रसाधकाभ्याम्
mantrasādhakābhyām
|
मन्त्रसाधकेभ्यः
mantrasādhakebhyaḥ
|
Genitivo |
मन्त्रसाधकस्य
mantrasādhakasya
|
मन्त्रसाधकयोः
mantrasādhakayoḥ
|
मन्त्रसाधकानाम्
mantrasādhakānām
|
Locativo |
मन्त्रसाधके
mantrasādhake
|
मन्त्रसाधकयोः
mantrasādhakayoḥ
|
मन्त्रसाधकेषु
mantrasādhakeṣu
|