| Singular | Dual | Plural |
Nominativo |
मन्त्रोद्धारप्रकरणम्
mantroddhāraprakaraṇam
|
मन्त्रोद्धारप्रकरणे
mantroddhāraprakaraṇe
|
मन्त्रोद्धारप्रकरणानि
mantroddhāraprakaraṇāni
|
Vocativo |
मन्त्रोद्धारप्रकरण
mantroddhāraprakaraṇa
|
मन्त्रोद्धारप्रकरणे
mantroddhāraprakaraṇe
|
मन्त्रोद्धारप्रकरणानि
mantroddhāraprakaraṇāni
|
Acusativo |
मन्त्रोद्धारप्रकरणम्
mantroddhāraprakaraṇam
|
मन्त्रोद्धारप्रकरणे
mantroddhāraprakaraṇe
|
मन्त्रोद्धारप्रकरणानि
mantroddhāraprakaraṇāni
|
Instrumental |
मन्त्रोद्धारप्रकरणेन
mantroddhāraprakaraṇena
|
मन्त्रोद्धारप्रकरणाभ्याम्
mantroddhāraprakaraṇābhyām
|
मन्त्रोद्धारप्रकरणैः
mantroddhāraprakaraṇaiḥ
|
Dativo |
मन्त्रोद्धारप्रकरणाय
mantroddhāraprakaraṇāya
|
मन्त्रोद्धारप्रकरणाभ्याम्
mantroddhāraprakaraṇābhyām
|
मन्त्रोद्धारप्रकरणेभ्यः
mantroddhāraprakaraṇebhyaḥ
|
Ablativo |
मन्त्रोद्धारप्रकरणात्
mantroddhāraprakaraṇāt
|
मन्त्रोद्धारप्रकरणाभ्याम्
mantroddhāraprakaraṇābhyām
|
मन्त्रोद्धारप्रकरणेभ्यः
mantroddhāraprakaraṇebhyaḥ
|
Genitivo |
मन्त्रोद्धारप्रकरणस्य
mantroddhāraprakaraṇasya
|
मन्त्रोद्धारप्रकरणयोः
mantroddhāraprakaraṇayoḥ
|
मन्त्रोद्धारप्रकरणानाम्
mantroddhāraprakaraṇānām
|
Locativo |
मन्त्रोद्धारप्रकरणे
mantroddhāraprakaraṇe
|
मन्त्रोद्धारप्रकरणयोः
mantroddhāraprakaraṇayoḥ
|
मन्त्रोद्धारप्रकरणेषु
mantroddhāraprakaraṇeṣu
|