Singular | Dual | Plural | |
Nominativo |
मयिवसु
mayivasu |
मयिवसुनी
mayivasunī |
मयिवसूनि
mayivasūni |
Vocativo |
मयिवसो
mayivaso मयिवसु mayivasu |
मयिवसुनी
mayivasunī |
मयिवसूनि
mayivasūni |
Acusativo |
मयिवसु
mayivasu |
मयिवसुनी
mayivasunī |
मयिवसूनि
mayivasūni |
Instrumental |
मयिवसुना
mayivasunā |
मयिवसुभ्याम्
mayivasubhyām |
मयिवसुभिः
mayivasubhiḥ |
Dativo |
मयिवसुने
mayivasune |
मयिवसुभ्याम्
mayivasubhyām |
मयिवसुभ्यः
mayivasubhyaḥ |
Ablativo |
मयिवसुनः
mayivasunaḥ |
मयिवसुभ्याम्
mayivasubhyām |
मयिवसुभ्यः
mayivasubhyaḥ |
Genitivo |
मयिवसुनः
mayivasunaḥ |
मयिवसुनोः
mayivasunoḥ |
मयिवसूनाम्
mayivasūnām |
Locativo |
मयिवसुनि
mayivasuni |
मयिवसुनोः
mayivasunoḥ |
मयिवसुषु
mayivasuṣu |