Singular | Dual | Plural | |
Nominativo |
मयूखः
mayūkhaḥ |
मयूखौ
mayūkhau |
मयूखाः
mayūkhāḥ |
Vocativo |
मयूख
mayūkha |
मयूखौ
mayūkhau |
मयूखाः
mayūkhāḥ |
Acusativo |
मयूखम्
mayūkham |
मयूखौ
mayūkhau |
मयूखान्
mayūkhān |
Instrumental |
मयूखेन
mayūkhena |
मयूखाभ्याम्
mayūkhābhyām |
मयूखैः
mayūkhaiḥ |
Dativo |
मयूखाय
mayūkhāya |
मयूखाभ्याम्
mayūkhābhyām |
मयूखेभ्यः
mayūkhebhyaḥ |
Ablativo |
मयूखात्
mayūkhāt |
मयूखाभ्याम्
mayūkhābhyām |
मयूखेभ्यः
mayūkhebhyaḥ |
Genitivo |
मयूखस्य
mayūkhasya |
मयूखयोः
mayūkhayoḥ |
मयूखानाम्
mayūkhānām |
Locativo |
मयूखे
mayūkhe |
मयूखयोः
mayūkhayoḥ |
मयूखेषु
mayūkheṣu |