| Singular | Dual | Plural |
Nominativo |
मयूखमालिका
mayūkhamālikā
|
मयूखमालिके
mayūkhamālike
|
मयूखमालिकाः
mayūkhamālikāḥ
|
Vocativo |
मयूखमालिके
mayūkhamālike
|
मयूखमालिके
mayūkhamālike
|
मयूखमालिकाः
mayūkhamālikāḥ
|
Acusativo |
मयूखमालिकाम्
mayūkhamālikām
|
मयूखमालिके
mayūkhamālike
|
मयूखमालिकाः
mayūkhamālikāḥ
|
Instrumental |
मयूखमालिकया
mayūkhamālikayā
|
मयूखमालिकाभ्याम्
mayūkhamālikābhyām
|
मयूखमालिकाभिः
mayūkhamālikābhiḥ
|
Dativo |
मयूखमालिकायै
mayūkhamālikāyai
|
मयूखमालिकाभ्याम्
mayūkhamālikābhyām
|
मयूखमालिकाभ्यः
mayūkhamālikābhyaḥ
|
Ablativo |
मयूखमालिकायाः
mayūkhamālikāyāḥ
|
मयूखमालिकाभ्याम्
mayūkhamālikābhyām
|
मयूखमालिकाभ्यः
mayūkhamālikābhyaḥ
|
Genitivo |
मयूखमालिकायाः
mayūkhamālikāyāḥ
|
मयूखमालिकयोः
mayūkhamālikayoḥ
|
मयूखमालिकानाम्
mayūkhamālikānām
|
Locativo |
मयूखमालिकायाम्
mayūkhamālikāyām
|
मयूखमालिकयोः
mayūkhamālikayoḥ
|
मयूखमालिकासु
mayūkhamālikāsu
|