| Singular | Dual | Plural |
Nominativo |
मयूरशतकम्
mayūraśatakam
|
मयूरशतके
mayūraśatake
|
मयूरशतकानि
mayūraśatakāni
|
Vocativo |
मयूरशतक
mayūraśataka
|
मयूरशतके
mayūraśatake
|
मयूरशतकानि
mayūraśatakāni
|
Acusativo |
मयूरशतकम्
mayūraśatakam
|
मयूरशतके
mayūraśatake
|
मयूरशतकानि
mayūraśatakāni
|
Instrumental |
मयूरशतकेन
mayūraśatakena
|
मयूरशतकाभ्याम्
mayūraśatakābhyām
|
मयूरशतकैः
mayūraśatakaiḥ
|
Dativo |
मयूरशतकाय
mayūraśatakāya
|
मयूरशतकाभ्याम्
mayūraśatakābhyām
|
मयूरशतकेभ्यः
mayūraśatakebhyaḥ
|
Ablativo |
मयूरशतकात्
mayūraśatakāt
|
मयूरशतकाभ्याम्
mayūraśatakābhyām
|
मयूरशतकेभ्यः
mayūraśatakebhyaḥ
|
Genitivo |
मयूरशतकस्य
mayūraśatakasya
|
मयूरशतकयोः
mayūraśatakayoḥ
|
मयूरशतकानाम्
mayūraśatakānām
|
Locativo |
मयूरशतके
mayūraśatake
|
मयूरशतकयोः
mayūraśatakayoḥ
|
मयूरशतकेषु
mayūraśatakeṣu
|