| Singular | Dual | Plural |
Nominativo |
मरणभीरुका
maraṇabhīrukā
|
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकाः
maraṇabhīrukāḥ
|
Vocativo |
मरणभीरुके
maraṇabhīruke
|
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकाः
maraṇabhīrukāḥ
|
Acusativo |
मरणभीरुकाम्
maraṇabhīrukām
|
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकाः
maraṇabhīrukāḥ
|
Instrumental |
मरणभीरुकया
maraṇabhīrukayā
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकाभिः
maraṇabhīrukābhiḥ
|
Dativo |
मरणभीरुकायै
maraṇabhīrukāyai
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकाभ्यः
maraṇabhīrukābhyaḥ
|
Ablativo |
मरणभीरुकायाः
maraṇabhīrukāyāḥ
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकाभ्यः
maraṇabhīrukābhyaḥ
|
Genitivo |
मरणभीरुकायाः
maraṇabhīrukāyāḥ
|
मरणभीरुकयोः
maraṇabhīrukayoḥ
|
मरणभीरुकाणाम्
maraṇabhīrukāṇām
|
Locativo |
मरणभीरुकायाम्
maraṇabhīrukāyām
|
मरणभीरुकयोः
maraṇabhīrukayoḥ
|
मरणभीरुकासु
maraṇabhīrukāsu
|