| Singular | Dual | Plural |
Nominativo |
मरणभीरुकम्
maraṇabhīrukam
|
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकाणि
maraṇabhīrukāṇi
|
Vocativo |
मरणभीरुक
maraṇabhīruka
|
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकाणि
maraṇabhīrukāṇi
|
Acusativo |
मरणभीरुकम्
maraṇabhīrukam
|
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकाणि
maraṇabhīrukāṇi
|
Instrumental |
मरणभीरुकेण
maraṇabhīrukeṇa
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकैः
maraṇabhīrukaiḥ
|
Dativo |
मरणभीरुकाय
maraṇabhīrukāya
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकेभ्यः
maraṇabhīrukebhyaḥ
|
Ablativo |
मरणभीरुकात्
maraṇabhīrukāt
|
मरणभीरुकाभ्याम्
maraṇabhīrukābhyām
|
मरणभीरुकेभ्यः
maraṇabhīrukebhyaḥ
|
Genitivo |
मरणभीरुकस्य
maraṇabhīrukasya
|
मरणभीरुकयोः
maraṇabhīrukayoḥ
|
मरणभीरुकाणाम्
maraṇabhīrukāṇām
|
Locativo |
मरणभीरुके
maraṇabhīruke
|
मरणभीरुकयोः
maraṇabhīrukayoḥ
|
मरणभीरुकेषु
maraṇabhīrukeṣu
|