| Singular | Dual | Plural |
Nominativo |
मरणाग्रेसरः
maraṇāgresaraḥ
|
मरणाग्रेसरौ
maraṇāgresarau
|
मरणाग्रेसराः
maraṇāgresarāḥ
|
Vocativo |
मरणाग्रेसर
maraṇāgresara
|
मरणाग्रेसरौ
maraṇāgresarau
|
मरणाग्रेसराः
maraṇāgresarāḥ
|
Acusativo |
मरणाग्रेसरम्
maraṇāgresaram
|
मरणाग्रेसरौ
maraṇāgresarau
|
मरणाग्रेसरान्
maraṇāgresarān
|
Instrumental |
मरणाग्रेसरेण
maraṇāgresareṇa
|
मरणाग्रेसराभ्याम्
maraṇāgresarābhyām
|
मरणाग्रेसरैः
maraṇāgresaraiḥ
|
Dativo |
मरणाग्रेसराय
maraṇāgresarāya
|
मरणाग्रेसराभ्याम्
maraṇāgresarābhyām
|
मरणाग्रेसरेभ्यः
maraṇāgresarebhyaḥ
|
Ablativo |
मरणाग्रेसरात्
maraṇāgresarāt
|
मरणाग्रेसराभ्याम्
maraṇāgresarābhyām
|
मरणाग्रेसरेभ्यः
maraṇāgresarebhyaḥ
|
Genitivo |
मरणाग्रेसरस्य
maraṇāgresarasya
|
मरणाग्रेसरयोः
maraṇāgresarayoḥ
|
मरणाग्रेसराणाम्
maraṇāgresarāṇām
|
Locativo |
मरणाग्रेसरे
maraṇāgresare
|
मरणाग्रेसरयोः
maraṇāgresarayoḥ
|
मरणाग्रेसरेषु
maraṇāgresareṣu
|