Singular | Dual | Plural | |
Nominativo |
मरिष्णुः
mariṣṇuḥ |
मरिष्णू
mariṣṇū |
मरिष्णवः
mariṣṇavaḥ |
Vocativo |
मरिष्णो
mariṣṇo |
मरिष्णू
mariṣṇū |
मरिष्णवः
mariṣṇavaḥ |
Acusativo |
मरिष्णुम्
mariṣṇum |
मरिष्णू
mariṣṇū |
मरिष्णून्
mariṣṇūn |
Instrumental |
मरिष्णुना
mariṣṇunā |
मरिष्णुभ्याम्
mariṣṇubhyām |
मरिष्णुभिः
mariṣṇubhiḥ |
Dativo |
मरिष्णवे
mariṣṇave |
मरिष्णुभ्याम्
mariṣṇubhyām |
मरिष्णुभ्यः
mariṣṇubhyaḥ |
Ablativo |
मरिष्णोः
mariṣṇoḥ |
मरिष्णुभ्याम्
mariṣṇubhyām |
मरिष्णुभ्यः
mariṣṇubhyaḥ |
Genitivo |
मरिष्णोः
mariṣṇoḥ |
मरिष्ण्वोः
mariṣṇvoḥ |
मरिष्णूनाम्
mariṣṇūnām |
Locativo |
मरिष्णौ
mariṣṇau |
मरिष्ण्वोः
mariṣṇvoḥ |
मरिष्णुषु
mariṣṇuṣu |