| Singular | Dual | Plural |
Nominativo |
महाबलकविः
mahābalakaviḥ
|
महाबलकवी
mahābalakavī
|
महाबलकवयः
mahābalakavayaḥ
|
Vocativo |
महाबलकवे
mahābalakave
|
महाबलकवी
mahābalakavī
|
महाबलकवयः
mahābalakavayaḥ
|
Acusativo |
महाबलकविम्
mahābalakavim
|
महाबलकवी
mahābalakavī
|
महाबलकवीन्
mahābalakavīn
|
Instrumental |
महाबलकविना
mahābalakavinā
|
महाबलकविभ्याम्
mahābalakavibhyām
|
महाबलकविभिः
mahābalakavibhiḥ
|
Dativo |
महाबलकवये
mahābalakavaye
|
महाबलकविभ्याम्
mahābalakavibhyām
|
महाबलकविभ्यः
mahābalakavibhyaḥ
|
Ablativo |
महाबलकवेः
mahābalakaveḥ
|
महाबलकविभ्याम्
mahābalakavibhyām
|
महाबलकविभ्यः
mahābalakavibhyaḥ
|
Genitivo |
महाबलकवेः
mahābalakaveḥ
|
महाबलकव्योः
mahābalakavyoḥ
|
महाबलकवीनाम्
mahābalakavīnām
|
Locativo |
महाबलकवौ
mahābalakavau
|
महाबलकव्योः
mahābalakavyoḥ
|
महाबलकविषु
mahābalakaviṣu
|