| Singular | Dual | Plural |
Nominativo |
महाबोधिः
mahābodhiḥ
|
महाबोधी
mahābodhī
|
महाबोधयः
mahābodhayaḥ
|
Vocativo |
महाबोधे
mahābodhe
|
महाबोधी
mahābodhī
|
महाबोधयः
mahābodhayaḥ
|
Acusativo |
महाबोधिम्
mahābodhim
|
महाबोधी
mahābodhī
|
महाबोधीन्
mahābodhīn
|
Instrumental |
महाबोधिना
mahābodhinā
|
महाबोधिभ्याम्
mahābodhibhyām
|
महाबोधिभिः
mahābodhibhiḥ
|
Dativo |
महाबोधये
mahābodhaye
|
महाबोधिभ्याम्
mahābodhibhyām
|
महाबोधिभ्यः
mahābodhibhyaḥ
|
Ablativo |
महाबोधेः
mahābodheḥ
|
महाबोधिभ्याम्
mahābodhibhyām
|
महाबोधिभ्यः
mahābodhibhyaḥ
|
Genitivo |
महाबोधेः
mahābodheḥ
|
महाबोध्योः
mahābodhyoḥ
|
महाबोधीनाम्
mahābodhīnām
|
Locativo |
महाबोधौ
mahābodhau
|
महाबोध्योः
mahābodhyoḥ
|
महाबोधिषु
mahābodhiṣu
|