| Singular | Dual | Plural |
Nominativo |
महाभट्टीव्याकरणम्
mahābhaṭṭīvyākaraṇam
|
महाभट्टीव्याकरणे
mahābhaṭṭīvyākaraṇe
|
महाभट्टीव्याकरणानि
mahābhaṭṭīvyākaraṇāni
|
Vocativo |
महाभट्टीव्याकरण
mahābhaṭṭīvyākaraṇa
|
महाभट्टीव्याकरणे
mahābhaṭṭīvyākaraṇe
|
महाभट्टीव्याकरणानि
mahābhaṭṭīvyākaraṇāni
|
Acusativo |
महाभट्टीव्याकरणम्
mahābhaṭṭīvyākaraṇam
|
महाभट्टीव्याकरणे
mahābhaṭṭīvyākaraṇe
|
महाभट्टीव्याकरणानि
mahābhaṭṭīvyākaraṇāni
|
Instrumental |
महाभट्टीव्याकरणेन
mahābhaṭṭīvyākaraṇena
|
महाभट्टीव्याकरणाभ्याम्
mahābhaṭṭīvyākaraṇābhyām
|
महाभट्टीव्याकरणैः
mahābhaṭṭīvyākaraṇaiḥ
|
Dativo |
महाभट्टीव्याकरणाय
mahābhaṭṭīvyākaraṇāya
|
महाभट्टीव्याकरणाभ्याम्
mahābhaṭṭīvyākaraṇābhyām
|
महाभट्टीव्याकरणेभ्यः
mahābhaṭṭīvyākaraṇebhyaḥ
|
Ablativo |
महाभट्टीव्याकरणात्
mahābhaṭṭīvyākaraṇāt
|
महाभट्टीव्याकरणाभ्याम्
mahābhaṭṭīvyākaraṇābhyām
|
महाभट्टीव्याकरणेभ्यः
mahābhaṭṭīvyākaraṇebhyaḥ
|
Genitivo |
महाभट्टीव्याकरणस्य
mahābhaṭṭīvyākaraṇasya
|
महाभट्टीव्याकरणयोः
mahābhaṭṭīvyākaraṇayoḥ
|
महाभट्टीव्याकरणानाम्
mahābhaṭṭīvyākaraṇānām
|
Locativo |
महाभट्टीव्याकरणे
mahābhaṭṭīvyākaraṇe
|
महाभट्टीव्याकरणयोः
mahābhaṭṭīvyākaraṇayoḥ
|
महाभट्टीव्याकरणेषु
mahābhaṭṭīvyākaraṇeṣu
|