| Singular | Dual | Plural |
Nominativo |
महाभरी
mahābharī
|
महाभर्यौ
mahābharyau
|
महाभर्यः
mahābharyaḥ
|
Vocativo |
महाभरि
mahābhari
|
महाभर्यौ
mahābharyau
|
महाभर्यः
mahābharyaḥ
|
Acusativo |
महाभरीम्
mahābharīm
|
महाभर्यौ
mahābharyau
|
महाभरीः
mahābharīḥ
|
Instrumental |
महाभर्या
mahābharyā
|
महाभरीभ्याम्
mahābharībhyām
|
महाभरीभिः
mahābharībhiḥ
|
Dativo |
महाभर्यै
mahābharyai
|
महाभरीभ्याम्
mahābharībhyām
|
महाभरीभ्यः
mahābharībhyaḥ
|
Ablativo |
महाभर्याः
mahābharyāḥ
|
महाभरीभ्याम्
mahābharībhyām
|
महाभरीभ्यः
mahābharībhyaḥ
|
Genitivo |
महाभर्याः
mahābharyāḥ
|
महाभर्योः
mahābharyoḥ
|
महाभरीणाम्
mahābharīṇām
|
Locativo |
महाभर्याम्
mahābharyām
|
महाभर्योः
mahābharyoḥ
|
महाभरीषु
mahābharīṣu
|