| Singular | Dual | Plural |
Nominative |
महाभरी
mahābharī
|
महाभर्यौ
mahābharyau
|
महाभर्यः
mahābharyaḥ
|
Vocative |
महाभरि
mahābhari
|
महाभर्यौ
mahābharyau
|
महाभर्यः
mahābharyaḥ
|
Accusative |
महाभरीम्
mahābharīm
|
महाभर्यौ
mahābharyau
|
महाभरीः
mahābharīḥ
|
Instrumental |
महाभर्या
mahābharyā
|
महाभरीभ्याम्
mahābharībhyām
|
महाभरीभिः
mahābharībhiḥ
|
Dative |
महाभर्यै
mahābharyai
|
महाभरीभ्याम्
mahābharībhyām
|
महाभरीभ्यः
mahābharībhyaḥ
|
Ablative |
महाभर्याः
mahābharyāḥ
|
महाभरीभ्याम्
mahābharībhyām
|
महाभरीभ्यः
mahābharībhyaḥ
|
Genitive |
महाभर्याः
mahābharyāḥ
|
महाभर्योः
mahābharyoḥ
|
महाभरीणाम्
mahābharīṇām
|
Locative |
महाभर्याम्
mahābharyām
|
महाभर्योः
mahābharyoḥ
|
महाभरीषु
mahābharīṣu
|