Sanskrit tools

Sanskrit declension


Declension of महाभरी mahābharī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाभरी mahābharī
महाभर्यौ mahābharyau
महाभर्यः mahābharyaḥ
Vocative महाभरि mahābhari
महाभर्यौ mahābharyau
महाभर्यः mahābharyaḥ
Accusative महाभरीम् mahābharīm
महाभर्यौ mahābharyau
महाभरीः mahābharīḥ
Instrumental महाभर्या mahābharyā
महाभरीभ्याम् mahābharībhyām
महाभरीभिः mahābharībhiḥ
Dative महाभर्यै mahābharyai
महाभरीभ्याम् mahābharībhyām
महाभरीभ्यः mahābharībhyaḥ
Ablative महाभर्याः mahābharyāḥ
महाभरीभ्याम् mahābharībhyām
महाभरीभ्यः mahābharībhyaḥ
Genitive महाभर्याः mahābharyāḥ
महाभर्योः mahābharyoḥ
महाभरीणाम् mahābharīṇām
Locative महाभर्याम् mahābharyām
महाभर्योः mahābharyoḥ
महाभरीषु mahābharīṣu